Declension table of ?vṛkṣaropin

Deva

MasculineSingularDualPlural
Nominativevṛkṣaropī vṛkṣaropiṇau vṛkṣaropiṇaḥ
Vocativevṛkṣaropin vṛkṣaropiṇau vṛkṣaropiṇaḥ
Accusativevṛkṣaropiṇam vṛkṣaropiṇau vṛkṣaropiṇaḥ
Instrumentalvṛkṣaropiṇā vṛkṣaropibhyām vṛkṣaropibhiḥ
Dativevṛkṣaropiṇe vṛkṣaropibhyām vṛkṣaropibhyaḥ
Ablativevṛkṣaropiṇaḥ vṛkṣaropibhyām vṛkṣaropibhyaḥ
Genitivevṛkṣaropiṇaḥ vṛkṣaropiṇoḥ vṛkṣaropiṇām
Locativevṛkṣaropiṇi vṛkṣaropiṇoḥ vṛkṣaropiṣu

Compound vṛkṣaropi -

Adverb -vṛkṣaropi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria