Declension table of ?vṛkṣaropaṇa

Deva

NeuterSingularDualPlural
Nominativevṛkṣaropaṇam vṛkṣaropaṇe vṛkṣaropaṇāni
Vocativevṛkṣaropaṇa vṛkṣaropaṇe vṛkṣaropaṇāni
Accusativevṛkṣaropaṇam vṛkṣaropaṇe vṛkṣaropaṇāni
Instrumentalvṛkṣaropaṇena vṛkṣaropaṇābhyām vṛkṣaropaṇaiḥ
Dativevṛkṣaropaṇāya vṛkṣaropaṇābhyām vṛkṣaropaṇebhyaḥ
Ablativevṛkṣaropaṇāt vṛkṣaropaṇābhyām vṛkṣaropaṇebhyaḥ
Genitivevṛkṣaropaṇasya vṛkṣaropaṇayoḥ vṛkṣaropaṇānām
Locativevṛkṣaropaṇe vṛkṣaropaṇayoḥ vṛkṣaropaṇeṣu

Compound vṛkṣaropaṇa -

Adverb -vṛkṣaropaṇam -vṛkṣaropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria