Declension table of ?vṛkṣapurī

Deva

FeminineSingularDualPlural
Nominativevṛkṣapurī vṛkṣapuryau vṛkṣapuryaḥ
Vocativevṛkṣapuri vṛkṣapuryau vṛkṣapuryaḥ
Accusativevṛkṣapurīm vṛkṣapuryau vṛkṣapurīḥ
Instrumentalvṛkṣapuryā vṛkṣapurībhyām vṛkṣapurībhiḥ
Dativevṛkṣapuryai vṛkṣapurībhyām vṛkṣapurībhyaḥ
Ablativevṛkṣapuryāḥ vṛkṣapurībhyām vṛkṣapurībhyaḥ
Genitivevṛkṣapuryāḥ vṛkṣapuryoḥ vṛkṣapurīṇām
Locativevṛkṣapuryām vṛkṣapuryoḥ vṛkṣapurīṣu

Compound vṛkṣapuri - vṛkṣapurī -

Adverb -vṛkṣapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria