Declension table of ?vṛkṣanāthaka

Deva

MasculineSingularDualPlural
Nominativevṛkṣanāthakaḥ vṛkṣanāthakau vṛkṣanāthakāḥ
Vocativevṛkṣanāthaka vṛkṣanāthakau vṛkṣanāthakāḥ
Accusativevṛkṣanāthakam vṛkṣanāthakau vṛkṣanāthakān
Instrumentalvṛkṣanāthakena vṛkṣanāthakābhyām vṛkṣanāthakaiḥ vṛkṣanāthakebhiḥ
Dativevṛkṣanāthakāya vṛkṣanāthakābhyām vṛkṣanāthakebhyaḥ
Ablativevṛkṣanāthakāt vṛkṣanāthakābhyām vṛkṣanāthakebhyaḥ
Genitivevṛkṣanāthakasya vṛkṣanāthakayoḥ vṛkṣanāthakānām
Locativevṛkṣanāthake vṛkṣanāthakayoḥ vṛkṣanāthakeṣu

Compound vṛkṣanāthaka -

Adverb -vṛkṣanāthakam -vṛkṣanāthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria