Declension table of ?vṛkṣanāma

Deva

NeuterSingularDualPlural
Nominativevṛkṣanāmam vṛkṣanāme vṛkṣanāmāni
Vocativevṛkṣanāma vṛkṣanāme vṛkṣanāmāni
Accusativevṛkṣanāmam vṛkṣanāme vṛkṣanāmāni
Instrumentalvṛkṣanāmena vṛkṣanāmābhyām vṛkṣanāmaiḥ
Dativevṛkṣanāmāya vṛkṣanāmābhyām vṛkṣanāmebhyaḥ
Ablativevṛkṣanāmāt vṛkṣanāmābhyām vṛkṣanāmebhyaḥ
Genitivevṛkṣanāmasya vṛkṣanāmayoḥ vṛkṣanāmānām
Locativevṛkṣanāme vṛkṣanāmayoḥ vṛkṣanāmeṣu

Compound vṛkṣanāma -

Adverb -vṛkṣanāmam -vṛkṣanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria