Declension table of ?vṛkṣamūlika

Deva

MasculineSingularDualPlural
Nominativevṛkṣamūlikaḥ vṛkṣamūlikau vṛkṣamūlikāḥ
Vocativevṛkṣamūlika vṛkṣamūlikau vṛkṣamūlikāḥ
Accusativevṛkṣamūlikam vṛkṣamūlikau vṛkṣamūlikān
Instrumentalvṛkṣamūlikena vṛkṣamūlikābhyām vṛkṣamūlikaiḥ vṛkṣamūlikebhiḥ
Dativevṛkṣamūlikāya vṛkṣamūlikābhyām vṛkṣamūlikebhyaḥ
Ablativevṛkṣamūlikāt vṛkṣamūlikābhyām vṛkṣamūlikebhyaḥ
Genitivevṛkṣamūlikasya vṛkṣamūlikayoḥ vṛkṣamūlikānām
Locativevṛkṣamūlike vṛkṣamūlikayoḥ vṛkṣamūlikeṣu

Compound vṛkṣamūlika -

Adverb -vṛkṣamūlikam -vṛkṣamūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria