Declension table of ?vṛkṣamarkaṭikā

Deva

FeminineSingularDualPlural
Nominativevṛkṣamarkaṭikā vṛkṣamarkaṭike vṛkṣamarkaṭikāḥ
Vocativevṛkṣamarkaṭike vṛkṣamarkaṭike vṛkṣamarkaṭikāḥ
Accusativevṛkṣamarkaṭikām vṛkṣamarkaṭike vṛkṣamarkaṭikāḥ
Instrumentalvṛkṣamarkaṭikayā vṛkṣamarkaṭikābhyām vṛkṣamarkaṭikābhiḥ
Dativevṛkṣamarkaṭikāyai vṛkṣamarkaṭikābhyām vṛkṣamarkaṭikābhyaḥ
Ablativevṛkṣamarkaṭikāyāḥ vṛkṣamarkaṭikābhyām vṛkṣamarkaṭikābhyaḥ
Genitivevṛkṣamarkaṭikāyāḥ vṛkṣamarkaṭikayoḥ vṛkṣamarkaṭikānām
Locativevṛkṣamarkaṭikāyām vṛkṣamarkaṭikayoḥ vṛkṣamarkaṭikāsu

Adverb -vṛkṣamarkaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria