Declension table of ?vṛkṣakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativevṛkṣakhaṇḍam vṛkṣakhaṇḍe vṛkṣakhaṇḍāni
Vocativevṛkṣakhaṇḍa vṛkṣakhaṇḍe vṛkṣakhaṇḍāni
Accusativevṛkṣakhaṇḍam vṛkṣakhaṇḍe vṛkṣakhaṇḍāni
Instrumentalvṛkṣakhaṇḍena vṛkṣakhaṇḍābhyām vṛkṣakhaṇḍaiḥ
Dativevṛkṣakhaṇḍāya vṛkṣakhaṇḍābhyām vṛkṣakhaṇḍebhyaḥ
Ablativevṛkṣakhaṇḍāt vṛkṣakhaṇḍābhyām vṛkṣakhaṇḍebhyaḥ
Genitivevṛkṣakhaṇḍasya vṛkṣakhaṇḍayoḥ vṛkṣakhaṇḍānām
Locativevṛkṣakhaṇḍe vṛkṣakhaṇḍayoḥ vṛkṣakhaṇḍeṣu

Compound vṛkṣakhaṇḍa -

Adverb -vṛkṣakhaṇḍam -vṛkṣakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria