Declension table of ?vṛkṣaja

Deva

MasculineSingularDualPlural
Nominativevṛkṣajaḥ vṛkṣajau vṛkṣajāḥ
Vocativevṛkṣaja vṛkṣajau vṛkṣajāḥ
Accusativevṛkṣajam vṛkṣajau vṛkṣajān
Instrumentalvṛkṣajena vṛkṣajābhyām vṛkṣajaiḥ vṛkṣajebhiḥ
Dativevṛkṣajāya vṛkṣajābhyām vṛkṣajebhyaḥ
Ablativevṛkṣajāt vṛkṣajābhyām vṛkṣajebhyaḥ
Genitivevṛkṣajasya vṛkṣajayoḥ vṛkṣajānām
Locativevṛkṣaje vṛkṣajayoḥ vṛkṣajeṣu

Compound vṛkṣaja -

Adverb -vṛkṣajam -vṛkṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria