Declension table of ?vṛkṣagulmāvṛtā

Deva

FeminineSingularDualPlural
Nominativevṛkṣagulmāvṛtā vṛkṣagulmāvṛte vṛkṣagulmāvṛtāḥ
Vocativevṛkṣagulmāvṛte vṛkṣagulmāvṛte vṛkṣagulmāvṛtāḥ
Accusativevṛkṣagulmāvṛtām vṛkṣagulmāvṛte vṛkṣagulmāvṛtāḥ
Instrumentalvṛkṣagulmāvṛtayā vṛkṣagulmāvṛtābhyām vṛkṣagulmāvṛtābhiḥ
Dativevṛkṣagulmāvṛtāyai vṛkṣagulmāvṛtābhyām vṛkṣagulmāvṛtābhyaḥ
Ablativevṛkṣagulmāvṛtāyāḥ vṛkṣagulmāvṛtābhyām vṛkṣagulmāvṛtābhyaḥ
Genitivevṛkṣagulmāvṛtāyāḥ vṛkṣagulmāvṛtayoḥ vṛkṣagulmāvṛtānām
Locativevṛkṣagulmāvṛtāyām vṛkṣagulmāvṛtayoḥ vṛkṣagulmāvṛtāsu

Adverb -vṛkṣagulmāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria