Declension table of ?vṛkṣadhūpa

Deva

MasculineSingularDualPlural
Nominativevṛkṣadhūpaḥ vṛkṣadhūpau vṛkṣadhūpāḥ
Vocativevṛkṣadhūpa vṛkṣadhūpau vṛkṣadhūpāḥ
Accusativevṛkṣadhūpam vṛkṣadhūpau vṛkṣadhūpān
Instrumentalvṛkṣadhūpena vṛkṣadhūpābhyām vṛkṣadhūpaiḥ vṛkṣadhūpebhiḥ
Dativevṛkṣadhūpāya vṛkṣadhūpābhyām vṛkṣadhūpebhyaḥ
Ablativevṛkṣadhūpāt vṛkṣadhūpābhyām vṛkṣadhūpebhyaḥ
Genitivevṛkṣadhūpasya vṛkṣadhūpayoḥ vṛkṣadhūpānām
Locativevṛkṣadhūpe vṛkṣadhūpayoḥ vṛkṣadhūpeṣu

Compound vṛkṣadhūpa -

Adverb -vṛkṣadhūpam -vṛkṣadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria