Declension table of ?vṛkṣadevatā

Deva

FeminineSingularDualPlural
Nominativevṛkṣadevatā vṛkṣadevate vṛkṣadevatāḥ
Vocativevṛkṣadevate vṛkṣadevate vṛkṣadevatāḥ
Accusativevṛkṣadevatām vṛkṣadevate vṛkṣadevatāḥ
Instrumentalvṛkṣadevatayā vṛkṣadevatābhyām vṛkṣadevatābhiḥ
Dativevṛkṣadevatāyai vṛkṣadevatābhyām vṛkṣadevatābhyaḥ
Ablativevṛkṣadevatāyāḥ vṛkṣadevatābhyām vṛkṣadevatābhyaḥ
Genitivevṛkṣadevatāyāḥ vṛkṣadevatayoḥ vṛkṣadevatānām
Locativevṛkṣadevatāyām vṛkṣadevatayoḥ vṛkṣadevatāsu

Adverb -vṛkṣadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria