Declension table of ?vṛkṣacara

Deva

NeuterSingularDualPlural
Nominativevṛkṣacaram vṛkṣacare vṛkṣacarāṇi
Vocativevṛkṣacara vṛkṣacare vṛkṣacarāṇi
Accusativevṛkṣacaram vṛkṣacare vṛkṣacarāṇi
Instrumentalvṛkṣacareṇa vṛkṣacarābhyām vṛkṣacaraiḥ
Dativevṛkṣacarāya vṛkṣacarābhyām vṛkṣacarebhyaḥ
Ablativevṛkṣacarāt vṛkṣacarābhyām vṛkṣacarebhyaḥ
Genitivevṛkṣacarasya vṛkṣacarayoḥ vṛkṣacarāṇām
Locativevṛkṣacare vṛkṣacarayoḥ vṛkṣacareṣu

Compound vṛkṣacara -

Adverb -vṛkṣacaram -vṛkṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria