Declension table of ?vṛkṣabhūmi

Deva

FeminineSingularDualPlural
Nominativevṛkṣabhūmiḥ vṛkṣabhūmī vṛkṣabhūmayaḥ
Vocativevṛkṣabhūme vṛkṣabhūmī vṛkṣabhūmayaḥ
Accusativevṛkṣabhūmim vṛkṣabhūmī vṛkṣabhūmīḥ
Instrumentalvṛkṣabhūmyā vṛkṣabhūmibhyām vṛkṣabhūmibhiḥ
Dativevṛkṣabhūmyai vṛkṣabhūmaye vṛkṣabhūmibhyām vṛkṣabhūmibhyaḥ
Ablativevṛkṣabhūmyāḥ vṛkṣabhūmeḥ vṛkṣabhūmibhyām vṛkṣabhūmibhyaḥ
Genitivevṛkṣabhūmyāḥ vṛkṣabhūmeḥ vṛkṣabhūmyoḥ vṛkṣabhūmīṇām
Locativevṛkṣabhūmyām vṛkṣabhūmau vṛkṣabhūmyoḥ vṛkṣabhūmiṣu

Compound vṛkṣabhūmi -

Adverb -vṛkṣabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria