Declension table of ?vṛkṣabhid

Deva

FeminineSingularDualPlural
Nominativevṛkṣabhit vṛkṣabhidau vṛkṣabhidaḥ
Vocativevṛkṣabhit vṛkṣabhidau vṛkṣabhidaḥ
Accusativevṛkṣabhidam vṛkṣabhidau vṛkṣabhidaḥ
Instrumentalvṛkṣabhidā vṛkṣabhidbhyām vṛkṣabhidbhiḥ
Dativevṛkṣabhide vṛkṣabhidbhyām vṛkṣabhidbhyaḥ
Ablativevṛkṣabhidaḥ vṛkṣabhidbhyām vṛkṣabhidbhyaḥ
Genitivevṛkṣabhidaḥ vṛkṣabhidoḥ vṛkṣabhidām
Locativevṛkṣabhidi vṛkṣabhidoḥ vṛkṣabhitsu

Compound vṛkṣabhit -

Adverb -vṛkṣabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria