Declension table of ?vṛkṣabandha

Deva

MasculineSingularDualPlural
Nominativevṛkṣabandhaḥ vṛkṣabandhau vṛkṣabandhāḥ
Vocativevṛkṣabandha vṛkṣabandhau vṛkṣabandhāḥ
Accusativevṛkṣabandham vṛkṣabandhau vṛkṣabandhān
Instrumentalvṛkṣabandhena vṛkṣabandhābhyām vṛkṣabandhaiḥ vṛkṣabandhebhiḥ
Dativevṛkṣabandhāya vṛkṣabandhābhyām vṛkṣabandhebhyaḥ
Ablativevṛkṣabandhāt vṛkṣabandhābhyām vṛkṣabandhebhyaḥ
Genitivevṛkṣabandhasya vṛkṣabandhayoḥ vṛkṣabandhānām
Locativevṛkṣabandhe vṛkṣabandhayoḥ vṛkṣabandheṣu

Compound vṛkṣabandha -

Adverb -vṛkṣabandham -vṛkṣabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria