Declension table of ?vṛkṣālaya

Deva

MasculineSingularDualPlural
Nominativevṛkṣālayaḥ vṛkṣālayau vṛkṣālayāḥ
Vocativevṛkṣālaya vṛkṣālayau vṛkṣālayāḥ
Accusativevṛkṣālayam vṛkṣālayau vṛkṣālayān
Instrumentalvṛkṣālayena vṛkṣālayābhyām vṛkṣālayaiḥ vṛkṣālayebhiḥ
Dativevṛkṣālayāya vṛkṣālayābhyām vṛkṣālayebhyaḥ
Ablativevṛkṣālayāt vṛkṣālayābhyām vṛkṣālayebhyaḥ
Genitivevṛkṣālayasya vṛkṣālayayoḥ vṛkṣālayānām
Locativevṛkṣālaye vṛkṣālayayoḥ vṛkṣālayeṣu

Compound vṛkṣālaya -

Adverb -vṛkṣālayam -vṛkṣālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria