Declension table of ?vṛkṣādana

Deva

MasculineSingularDualPlural
Nominativevṛkṣādanaḥ vṛkṣādanau vṛkṣādanāḥ
Vocativevṛkṣādana vṛkṣādanau vṛkṣādanāḥ
Accusativevṛkṣādanam vṛkṣādanau vṛkṣādanān
Instrumentalvṛkṣādanena vṛkṣādanābhyām vṛkṣādanaiḥ vṛkṣādanebhiḥ
Dativevṛkṣādanāya vṛkṣādanābhyām vṛkṣādanebhyaḥ
Ablativevṛkṣādanāt vṛkṣādanābhyām vṛkṣādanebhyaḥ
Genitivevṛkṣādanasya vṛkṣādanayoḥ vṛkṣādanānām
Locativevṛkṣādane vṛkṣādanayoḥ vṛkṣādaneṣu

Compound vṛkṣādana -

Adverb -vṛkṣādanam -vṛkṣādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria