Declension table of ?uñchadharman

Deva

MasculineSingularDualPlural
Nominativeuñchadharmā uñchadharmāṇau uñchadharmāṇaḥ
Vocativeuñchadharman uñchadharmāṇau uñchadharmāṇaḥ
Accusativeuñchadharmāṇam uñchadharmāṇau uñchadharmaṇaḥ
Instrumentaluñchadharmaṇā uñchadharmabhyām uñchadharmabhiḥ
Dativeuñchadharmaṇe uñchadharmabhyām uñchadharmabhyaḥ
Ablativeuñchadharmaṇaḥ uñchadharmabhyām uñchadharmabhyaḥ
Genitiveuñchadharmaṇaḥ uñchadharmaṇoḥ uñchadharmaṇām
Locativeuñchadharmaṇi uñchadharmaṇoḥ uñchadharmasu

Compound uñchadharma -

Adverb -uñchadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria