Declension table of ?uñchabhuj

Deva

NeuterSingularDualPlural
Nominativeuñchabhuk uñchabhujī uñchabhuñji
Vocativeuñchabhuk uñchabhujī uñchabhuñji
Accusativeuñchabhuk uñchabhujī uñchabhuñji
Instrumentaluñchabhujā uñchabhugbhyām uñchabhugbhiḥ
Dativeuñchabhuje uñchabhugbhyām uñchabhugbhyaḥ
Ablativeuñchabhujaḥ uñchabhugbhyām uñchabhugbhyaḥ
Genitiveuñchabhujaḥ uñchabhujoḥ uñchabhujām
Locativeuñchabhuji uñchabhujoḥ uñchabhukṣu

Compound uñchabhuk -

Adverb -uñchabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria