Declension table of ?uśika

Deva

MasculineSingularDualPlural
Nominativeuśikaḥ uśikau uśikāḥ
Vocativeuśika uśikau uśikāḥ
Accusativeuśikam uśikau uśikān
Instrumentaluśikena uśikābhyām uśikaiḥ uśikebhiḥ
Dativeuśikāya uśikābhyām uśikebhyaḥ
Ablativeuśikāt uśikābhyām uśikebhyaḥ
Genitiveuśikasya uśikayoḥ uśikānām
Locativeuśike uśikayoḥ uśikeṣu

Compound uśika -

Adverb -uśikam -uśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria