Declension table of ?ūḍhavayas

Deva

NeuterSingularDualPlural
Nominativeūḍhavayaḥ ūḍhavayasī ūḍhavayāṃsi
Vocativeūḍhavayaḥ ūḍhavayasī ūḍhavayāṃsi
Accusativeūḍhavayaḥ ūḍhavayasī ūḍhavayāṃsi
Instrumentalūḍhavayasā ūḍhavayobhyām ūḍhavayobhiḥ
Dativeūḍhavayase ūḍhavayobhyām ūḍhavayobhyaḥ
Ablativeūḍhavayasaḥ ūḍhavayobhyām ūḍhavayobhyaḥ
Genitiveūḍhavayasaḥ ūḍhavayasoḥ ūḍhavayasām
Locativeūḍhavayasi ūḍhavayasoḥ ūḍhavayaḥsu

Compound ūḍhavayas -

Adverb -ūḍhavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria