Declension table of ?ūḍhapūrva

Deva

NeuterSingularDualPlural
Nominativeūḍhapūrvam ūḍhapūrve ūḍhapūrvāṇi
Vocativeūḍhapūrva ūḍhapūrve ūḍhapūrvāṇi
Accusativeūḍhapūrvam ūḍhapūrve ūḍhapūrvāṇi
Instrumentalūḍhapūrveṇa ūḍhapūrvābhyām ūḍhapūrvaiḥ
Dativeūḍhapūrvāya ūḍhapūrvābhyām ūḍhapūrvebhyaḥ
Ablativeūḍhapūrvāt ūḍhapūrvābhyām ūḍhapūrvebhyaḥ
Genitiveūḍhapūrvasya ūḍhapūrvayoḥ ūḍhapūrvāṇām
Locativeūḍhapūrve ūḍhapūrvayoḥ ūḍhapūrveṣu

Compound ūḍhapūrva -

Adverb -ūḍhapūrvam -ūḍhapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria