Declension table of uttāpita

Deva

NeuterSingularDualPlural
Nominativeuttāpitam uttāpite uttāpitāni
Vocativeuttāpita uttāpite uttāpitāni
Accusativeuttāpitam uttāpite uttāpitāni
Instrumentaluttāpitena uttāpitābhyām uttāpitaiḥ
Dativeuttāpitāya uttāpitābhyām uttāpitebhyaḥ
Ablativeuttāpitāt uttāpitābhyām uttāpitebhyaḥ
Genitiveuttāpitasya uttāpitayoḥ uttāpitānām
Locativeuttāpite uttāpitayoḥ uttāpiteṣu

Compound uttāpita -

Adverb -uttāpitam -uttāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria