Declension table of ?uttānitā

Deva

FeminineSingularDualPlural
Nominativeuttānitā uttānite uttānitāḥ
Vocativeuttānite uttānite uttānitāḥ
Accusativeuttānitām uttānite uttānitāḥ
Instrumentaluttānitayā uttānitābhyām uttānitābhiḥ
Dativeuttānitāyai uttānitābhyām uttānitābhyaḥ
Ablativeuttānitāyāḥ uttānitābhyām uttānitābhyaḥ
Genitiveuttānitāyāḥ uttānitayoḥ uttānitānām
Locativeuttānitāyām uttānitayoḥ uttānitāsu

Adverb -uttānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria