Declension table of ?uttānahastā

Deva

FeminineSingularDualPlural
Nominativeuttānahastā uttānahaste uttānahastāḥ
Vocativeuttānahaste uttānahaste uttānahastāḥ
Accusativeuttānahastām uttānahaste uttānahastāḥ
Instrumentaluttānahastayā uttānahastābhyām uttānahastābhiḥ
Dativeuttānahastāyai uttānahastābhyām uttānahastābhyaḥ
Ablativeuttānahastāyāḥ uttānahastābhyām uttānahastābhyaḥ
Genitiveuttānahastāyāḥ uttānahastayoḥ uttānahastānām
Locativeuttānahastāyām uttānahastayoḥ uttānahastāsu

Adverb -uttānahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria