Declension table of ?uttānārthā

Deva

FeminineSingularDualPlural
Nominativeuttānārthā uttānārthe uttānārthāḥ
Vocativeuttānārthe uttānārthe uttānārthāḥ
Accusativeuttānārthām uttānārthe uttānārthāḥ
Instrumentaluttānārthayā uttānārthābhyām uttānārthābhiḥ
Dativeuttānārthāyai uttānārthābhyām uttānārthābhyaḥ
Ablativeuttānārthāyāḥ uttānārthābhyām uttānārthābhyaḥ
Genitiveuttānārthāyāḥ uttānārthayoḥ uttānārthānām
Locativeuttānārthāyām uttānārthayoḥ uttānārthāsu

Adverb -uttānārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria