Declension table of ?utkūlitā

Deva

FeminineSingularDualPlural
Nominativeutkūlitā utkūlite utkūlitāḥ
Vocativeutkūlite utkūlite utkūlitāḥ
Accusativeutkūlitām utkūlite utkūlitāḥ
Instrumentalutkūlitayā utkūlitābhyām utkūlitābhiḥ
Dativeutkūlitāyai utkūlitābhyām utkūlitābhyaḥ
Ablativeutkūlitāyāḥ utkūlitābhyām utkūlitābhyaḥ
Genitiveutkūlitāyāḥ utkūlitayoḥ utkūlitānām
Locativeutkūlitāyām utkūlitayoḥ utkūlitāsu

Adverb -utkūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria