Declension table of ?utkūlagāmin

Deva

MasculineSingularDualPlural
Nominativeutkūlagāmī utkūlagāminau utkūlagāminaḥ
Vocativeutkūlagāmin utkūlagāminau utkūlagāminaḥ
Accusativeutkūlagāminam utkūlagāminau utkūlagāminaḥ
Instrumentalutkūlagāminā utkūlagāmibhyām utkūlagāmibhiḥ
Dativeutkūlagāmine utkūlagāmibhyām utkūlagāmibhyaḥ
Ablativeutkūlagāminaḥ utkūlagāmibhyām utkūlagāmibhyaḥ
Genitiveutkūlagāminaḥ utkūlagāminoḥ utkūlagāminām
Locativeutkūlagāmini utkūlagāminoḥ utkūlagāmiṣu

Compound utkūlagāmi -

Adverb -utkūlagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria