Declension table of ?utkrānta

Deva

MasculineSingularDualPlural
Nominativeutkrāntaḥ utkrāntau utkrāntāḥ
Vocativeutkrānta utkrāntau utkrāntāḥ
Accusativeutkrāntam utkrāntau utkrāntān
Instrumentalutkrāntena utkrāntābhyām utkrāntaiḥ utkrāntebhiḥ
Dativeutkrāntāya utkrāntābhyām utkrāntebhyaḥ
Ablativeutkrāntāt utkrāntābhyām utkrāntebhyaḥ
Genitiveutkrāntasya utkrāntayoḥ utkrāntānām
Locativeutkrānte utkrāntayoḥ utkrānteṣu

Compound utkrānta -

Adverb -utkrāntam -utkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria