Declension table of ?utkraṣṭavya

Deva

MasculineSingularDualPlural
Nominativeutkraṣṭavyaḥ utkraṣṭavyau utkraṣṭavyāḥ
Vocativeutkraṣṭavya utkraṣṭavyau utkraṣṭavyāḥ
Accusativeutkraṣṭavyam utkraṣṭavyau utkraṣṭavyān
Instrumentalutkraṣṭavyena utkraṣṭavyābhyām utkraṣṭavyaiḥ utkraṣṭavyebhiḥ
Dativeutkraṣṭavyāya utkraṣṭavyābhyām utkraṣṭavyebhyaḥ
Ablativeutkraṣṭavyāt utkraṣṭavyābhyām utkraṣṭavyebhyaḥ
Genitiveutkraṣṭavyasya utkraṣṭavyayoḥ utkraṣṭavyānām
Locativeutkraṣṭavye utkraṣṭavyayoḥ utkraṣṭavyeṣu

Compound utkraṣṭavya -

Adverb -utkraṣṭavyam -utkraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria