Declension table of ?utkoṭha

Deva

MasculineSingularDualPlural
Nominativeutkoṭhaḥ utkoṭhau utkoṭhāḥ
Vocativeutkoṭha utkoṭhau utkoṭhāḥ
Accusativeutkoṭham utkoṭhau utkoṭhān
Instrumentalutkoṭhena utkoṭhābhyām utkoṭhaiḥ utkoṭhebhiḥ
Dativeutkoṭhāya utkoṭhābhyām utkoṭhebhyaḥ
Ablativeutkoṭhāt utkoṭhābhyām utkoṭhebhyaḥ
Genitiveutkoṭhasya utkoṭhayoḥ utkoṭhānām
Locativeutkoṭhe utkoṭhayoḥ utkoṭheṣu

Compound utkoṭha -

Adverb -utkoṭham -utkoṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria