Declension table of ?utkarṣin

Deva

NeuterSingularDualPlural
Nominativeutkarṣi utkarṣiṇī utkarṣīṇi
Vocativeutkarṣin utkarṣi utkarṣiṇī utkarṣīṇi
Accusativeutkarṣi utkarṣiṇī utkarṣīṇi
Instrumentalutkarṣiṇā utkarṣibhyām utkarṣibhiḥ
Dativeutkarṣiṇe utkarṣibhyām utkarṣibhyaḥ
Ablativeutkarṣiṇaḥ utkarṣibhyām utkarṣibhyaḥ
Genitiveutkarṣiṇaḥ utkarṣiṇoḥ utkarṣiṇām
Locativeutkarṣiṇi utkarṣiṇoḥ utkarṣiṣu

Compound utkarṣi -

Adverb -utkarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria