Declension table of ?utkarṣin

Deva

MasculineSingularDualPlural
Nominativeutkarṣī utkarṣiṇau utkarṣiṇaḥ
Vocativeutkarṣin utkarṣiṇau utkarṣiṇaḥ
Accusativeutkarṣiṇam utkarṣiṇau utkarṣiṇaḥ
Instrumentalutkarṣiṇā utkarṣibhyām utkarṣibhiḥ
Dativeutkarṣiṇe utkarṣibhyām utkarṣibhyaḥ
Ablativeutkarṣiṇaḥ utkarṣibhyām utkarṣibhyaḥ
Genitiveutkarṣiṇaḥ utkarṣiṇoḥ utkarṣiṇām
Locativeutkarṣiṇi utkarṣiṇoḥ utkarṣiṣu

Compound utkarṣi -

Adverb -utkarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria