Declension table of ?utkarṇatāla

Deva

NeuterSingularDualPlural
Nominativeutkarṇatālam utkarṇatāle utkarṇatālāni
Vocativeutkarṇatāla utkarṇatāle utkarṇatālāni
Accusativeutkarṇatālam utkarṇatāle utkarṇatālāni
Instrumentalutkarṇatālena utkarṇatālābhyām utkarṇatālaiḥ
Dativeutkarṇatālāya utkarṇatālābhyām utkarṇatālebhyaḥ
Ablativeutkarṇatālāt utkarṇatālābhyām utkarṇatālebhyaḥ
Genitiveutkarṇatālasya utkarṇatālayoḥ utkarṇatālānām
Locativeutkarṇatāle utkarṇatālayoḥ utkarṇatāleṣu

Compound utkarṇatāla -

Adverb -utkarṇatālam -utkarṇatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria