Declension table of ?utkalita

Deva

MasculineSingularDualPlural
Nominativeutkalitaḥ utkalitau utkalitāḥ
Vocativeutkalita utkalitau utkalitāḥ
Accusativeutkalitam utkalitau utkalitān
Instrumentalutkalitena utkalitābhyām utkalitaiḥ utkalitebhiḥ
Dativeutkalitāya utkalitābhyām utkalitebhyaḥ
Ablativeutkalitāt utkalitābhyām utkalitebhyaḥ
Genitiveutkalitasya utkalitayoḥ utkalitānām
Locativeutkalite utkalitayoḥ utkaliteṣu

Compound utkalita -

Adverb -utkalitam -utkalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria