Declension table of ?utkalāpā

Deva

FeminineSingularDualPlural
Nominativeutkalāpā utkalāpe utkalāpāḥ
Vocativeutkalāpe utkalāpe utkalāpāḥ
Accusativeutkalāpām utkalāpe utkalāpāḥ
Instrumentalutkalāpayā utkalāpābhyām utkalāpābhiḥ
Dativeutkalāpāyai utkalāpābhyām utkalāpābhyaḥ
Ablativeutkalāpāyāḥ utkalāpābhyām utkalāpābhyaḥ
Genitiveutkalāpāyāḥ utkalāpayoḥ utkalāpānām
Locativeutkalāpāyām utkalāpayoḥ utkalāpāsu

Adverb -utkalāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria