Declension table of ?utkāśana

Deva

NeuterSingularDualPlural
Nominativeutkāśanam utkāśane utkāśanāni
Vocativeutkāśana utkāśane utkāśanāni
Accusativeutkāśanam utkāśane utkāśanāni
Instrumentalutkāśanena utkāśanābhyām utkāśanaiḥ
Dativeutkāśanāya utkāśanābhyām utkāśanebhyaḥ
Ablativeutkāśanāt utkāśanābhyām utkāśanebhyaḥ
Genitiveutkāśanasya utkāśanayoḥ utkāśanānām
Locativeutkāśane utkāśanayoḥ utkāśaneṣu

Compound utkāśana -

Adverb -utkāśanam -utkāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria