Declension table of ?utkāsana

Deva

NeuterSingularDualPlural
Nominativeutkāsanam utkāsane utkāsanāni
Vocativeutkāsana utkāsane utkāsanāni
Accusativeutkāsanam utkāsane utkāsanāni
Instrumentalutkāsanena utkāsanābhyām utkāsanaiḥ
Dativeutkāsanāya utkāsanābhyām utkāsanebhyaḥ
Ablativeutkāsanāt utkāsanābhyām utkāsanebhyaḥ
Genitiveutkāsanasya utkāsanayoḥ utkāsanānām
Locativeutkāsane utkāsanayoḥ utkāsaneṣu

Compound utkāsana -

Adverb -utkāsanam -utkāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria