Declension table of ?utkaṭikā

Deva

FeminineSingularDualPlural
Nominativeutkaṭikā utkaṭike utkaṭikāḥ
Vocativeutkaṭike utkaṭike utkaṭikāḥ
Accusativeutkaṭikām utkaṭike utkaṭikāḥ
Instrumentalutkaṭikayā utkaṭikābhyām utkaṭikābhiḥ
Dativeutkaṭikāyai utkaṭikābhyām utkaṭikābhyaḥ
Ablativeutkaṭikāyāḥ utkaṭikābhyām utkaṭikābhyaḥ
Genitiveutkaṭikāyāḥ utkaṭikayoḥ utkaṭikānām
Locativeutkaṭikāyām utkaṭikayoḥ utkaṭikāsu

Adverb -utkaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria