Declension table of ?utkṣiptikā

Deva

FeminineSingularDualPlural
Nominativeutkṣiptikā utkṣiptike utkṣiptikāḥ
Vocativeutkṣiptike utkṣiptike utkṣiptikāḥ
Accusativeutkṣiptikām utkṣiptike utkṣiptikāḥ
Instrumentalutkṣiptikayā utkṣiptikābhyām utkṣiptikābhiḥ
Dativeutkṣiptikāyai utkṣiptikābhyām utkṣiptikābhyaḥ
Ablativeutkṣiptikāyāḥ utkṣiptikābhyām utkṣiptikābhyaḥ
Genitiveutkṣiptikāyāḥ utkṣiptikayoḥ utkṣiptikānām
Locativeutkṣiptikāyām utkṣiptikayoḥ utkṣiptikāsu

Adverb -utkṣiptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria