Declension table of ?utkṣipta

Deva

MasculineSingularDualPlural
Nominativeutkṣiptaḥ utkṣiptau utkṣiptāḥ
Vocativeutkṣipta utkṣiptau utkṣiptāḥ
Accusativeutkṣiptam utkṣiptau utkṣiptān
Instrumentalutkṣiptena utkṣiptābhyām utkṣiptaiḥ utkṣiptebhiḥ
Dativeutkṣiptāya utkṣiptābhyām utkṣiptebhyaḥ
Ablativeutkṣiptāt utkṣiptābhyām utkṣiptebhyaḥ
Genitiveutkṣiptasya utkṣiptayoḥ utkṣiptānām
Locativeutkṣipte utkṣiptayoḥ utkṣipteṣu

Compound utkṣipta -

Adverb -utkṣiptam -utkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria