Declension table of ?utkṛtyamāna

Deva

NeuterSingularDualPlural
Nominativeutkṛtyamānam utkṛtyamāne utkṛtyamānāni
Vocativeutkṛtyamāna utkṛtyamāne utkṛtyamānāni
Accusativeutkṛtyamānam utkṛtyamāne utkṛtyamānāni
Instrumentalutkṛtyamānena utkṛtyamānābhyām utkṛtyamānaiḥ
Dativeutkṛtyamānāya utkṛtyamānābhyām utkṛtyamānebhyaḥ
Ablativeutkṛtyamānāt utkṛtyamānābhyām utkṛtyamānebhyaḥ
Genitiveutkṛtyamānasya utkṛtyamānayoḥ utkṛtyamānānām
Locativeutkṛtyamāne utkṛtyamānayoḥ utkṛtyamāneṣu

Compound utkṛtyamāna -

Adverb -utkṛtyamānam -utkṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria