Declension table of ?urvaṅga

Deva

MasculineSingularDualPlural
Nominativeurvaṅgaḥ urvaṅgau urvaṅgāḥ
Vocativeurvaṅga urvaṅgau urvaṅgāḥ
Accusativeurvaṅgam urvaṅgau urvaṅgān
Instrumentalurvaṅgeṇa urvaṅgābhyām urvaṅgaiḥ urvaṅgebhiḥ
Dativeurvaṅgāya urvaṅgābhyām urvaṅgebhyaḥ
Ablativeurvaṅgāt urvaṅgābhyām urvaṅgebhyaḥ
Genitiveurvaṅgasya urvaṅgayoḥ urvaṅgāṇām
Locativeurvaṅge urvaṅgayoḥ urvaṅgeṣu

Compound urvaṅga -

Adverb -urvaṅgam -urvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria