Declension table of ?uruśaṃsā

Deva

FeminineSingularDualPlural
Nominativeuruśaṃsā uruśaṃse uruśaṃsāḥ
Vocativeuruśaṃse uruśaṃse uruśaṃsāḥ
Accusativeuruśaṃsām uruśaṃse uruśaṃsāḥ
Instrumentaluruśaṃsayā uruśaṃsābhyām uruśaṃsābhiḥ
Dativeuruśaṃsāyai uruśaṃsābhyām uruśaṃsābhyaḥ
Ablativeuruśaṃsāyāḥ uruśaṃsābhyām uruśaṃsābhyaḥ
Genitiveuruśaṃsāyāḥ uruśaṃsayoḥ uruśaṃsānām
Locativeuruśaṃsāyām uruśaṃsayoḥ uruśaṃsāsu

Adverb -uruśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria