Declension table of ?uruvūka

Deva

MasculineSingularDualPlural
Nominativeuruvūkaḥ uruvūkau uruvūkāḥ
Vocativeuruvūka uruvūkau uruvūkāḥ
Accusativeuruvūkam uruvūkau uruvūkān
Instrumentaluruvūkeṇa uruvūkābhyām uruvūkaiḥ uruvūkebhiḥ
Dativeuruvūkāya uruvūkābhyām uruvūkebhyaḥ
Ablativeuruvūkāt uruvūkābhyām uruvūkebhyaḥ
Genitiveuruvūkasya uruvūkayoḥ uruvūkāṇām
Locativeuruvūke uruvūkayoḥ uruvūkeṣu

Compound uruvūka -

Adverb -uruvūkam -uruvūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria