Declension table of ?urukṣaya

Deva

MasculineSingularDualPlural
Nominativeurukṣayaḥ urukṣayau urukṣayāḥ
Vocativeurukṣaya urukṣayau urukṣayāḥ
Accusativeurukṣayam urukṣayau urukṣayān
Instrumentalurukṣayeṇa urukṣayābhyām urukṣayaiḥ urukṣayebhiḥ
Dativeurukṣayāya urukṣayābhyām urukṣayebhyaḥ
Ablativeurukṣayāt urukṣayābhyām urukṣayebhyaḥ
Genitiveurukṣayasya urukṣayayoḥ urukṣayāṇām
Locativeurukṣaye urukṣayayoḥ urukṣayeṣu

Compound urukṣaya -

Adverb -urukṣayam -urukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria