Declension table of ?urugrāha

Deva

MasculineSingularDualPlural
Nominativeurugrāhaḥ urugrāhau urugrāhāḥ
Vocativeurugrāha urugrāhau urugrāhāḥ
Accusativeurugrāham urugrāhau urugrāhān
Instrumentalurugrāheṇa urugrāhābhyām urugrāhaiḥ urugrāhebhiḥ
Dativeurugrāhāya urugrāhābhyām urugrāhebhyaḥ
Ablativeurugrāhāt urugrāhābhyām urugrāhebhyaḥ
Genitiveurugrāhasya urugrāhayoḥ urugrāhāṇām
Locativeurugrāhe urugrāhayoḥ urugrāheṣu

Compound urugrāha -

Adverb -urugrāham -urugrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria