Declension table of ?urudhiṣṇya

Deva

MasculineSingularDualPlural
Nominativeurudhiṣṇyaḥ urudhiṣṇyau urudhiṣṇyāḥ
Vocativeurudhiṣṇya urudhiṣṇyau urudhiṣṇyāḥ
Accusativeurudhiṣṇyam urudhiṣṇyau urudhiṣṇyān
Instrumentalurudhiṣṇyena urudhiṣṇyābhyām urudhiṣṇyaiḥ urudhiṣṇyebhiḥ
Dativeurudhiṣṇyāya urudhiṣṇyābhyām urudhiṣṇyebhyaḥ
Ablativeurudhiṣṇyāt urudhiṣṇyābhyām urudhiṣṇyebhyaḥ
Genitiveurudhiṣṇyasya urudhiṣṇyayoḥ urudhiṣṇyānām
Locativeurudhiṣṇye urudhiṣṇyayoḥ urudhiṣṇyeṣu

Compound urudhiṣṇya -

Adverb -urudhiṣṇyam -urudhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria