Declension table of ?uragabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuragabhūṣaṇam uragabhūṣaṇe uragabhūṣaṇāni
Vocativeuragabhūṣaṇa uragabhūṣaṇe uragabhūṣaṇāni
Accusativeuragabhūṣaṇam uragabhūṣaṇe uragabhūṣaṇāni
Instrumentaluragabhūṣaṇena uragabhūṣaṇābhyām uragabhūṣaṇaiḥ
Dativeuragabhūṣaṇāya uragabhūṣaṇābhyām uragabhūṣaṇebhyaḥ
Ablativeuragabhūṣaṇāt uragabhūṣaṇābhyām uragabhūṣaṇebhyaḥ
Genitiveuragabhūṣaṇasya uragabhūṣaṇayoḥ uragabhūṣaṇānām
Locativeuragabhūṣaṇe uragabhūṣaṇayoḥ uragabhūṣaṇeṣu

Compound uragabhūṣaṇa -

Adverb -uragabhūṣaṇam -uragabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria